Declension table of piṅgākṣa

Deva

NeuterSingularDualPlural
Nominativepiṅgākṣam piṅgākṣe piṅgākṣāṇi
Vocativepiṅgākṣa piṅgākṣe piṅgākṣāṇi
Accusativepiṅgākṣam piṅgākṣe piṅgākṣāṇi
Instrumentalpiṅgākṣeṇa piṅgākṣābhyām piṅgākṣaiḥ
Dativepiṅgākṣāya piṅgākṣābhyām piṅgākṣebhyaḥ
Ablativepiṅgākṣāt piṅgākṣābhyām piṅgākṣebhyaḥ
Genitivepiṅgākṣasya piṅgākṣayoḥ piṅgākṣāṇām
Locativepiṅgākṣe piṅgākṣayoḥ piṅgākṣeṣu

Compound piṅgākṣa -

Adverb -piṅgākṣam -piṅgākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria