Declension table of piṅgākṣa

Deva

MasculineSingularDualPlural
Nominativepiṅgākṣaḥ piṅgākṣau piṅgākṣāḥ
Vocativepiṅgākṣa piṅgākṣau piṅgākṣāḥ
Accusativepiṅgākṣam piṅgākṣau piṅgākṣān
Instrumentalpiṅgākṣeṇa piṅgākṣābhyām piṅgākṣaiḥ piṅgākṣebhiḥ
Dativepiṅgākṣāya piṅgākṣābhyām piṅgākṣebhyaḥ
Ablativepiṅgākṣāt piṅgākṣābhyām piṅgākṣebhyaḥ
Genitivepiṅgākṣasya piṅgākṣayoḥ piṅgākṣāṇām
Locativepiṅgākṣe piṅgākṣayoḥ piṅgākṣeṣu

Compound piṅgākṣa -

Adverb -piṅgākṣam -piṅgākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria