Declension table of ?picchavat

Deva

MasculineSingularDualPlural
Nominativepicchavān picchavantau picchavantaḥ
Vocativepicchavan picchavantau picchavantaḥ
Accusativepicchavantam picchavantau picchavataḥ
Instrumentalpicchavatā picchavadbhyām picchavadbhiḥ
Dativepicchavate picchavadbhyām picchavadbhyaḥ
Ablativepicchavataḥ picchavadbhyām picchavadbhyaḥ
Genitivepicchavataḥ picchavatoḥ picchavatām
Locativepicchavati picchavatoḥ picchavatsu

Compound picchavat -

Adverb -picchavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria