सुबन्तावली ?पिच्छवत्

Roma

पुमान्एकद्विबहु
प्रथमापिच्छवान् पिच्छवन्तौ पिच्छवन्तः
सम्बोधनम्पिच्छवन् पिच्छवन्तौ पिच्छवन्तः
द्वितीयापिच्छवन्तम् पिच्छवन्तौ पिच्छवतः
तृतीयापिच्छवता पिच्छवद्भ्याम् पिच्छवद्भिः
चतुर्थीपिच्छवते पिच्छवद्भ्याम् पिच्छवद्भ्यः
पञ्चमीपिच्छवतः पिच्छवद्भ्याम् पिच्छवद्भ्यः
षष्ठीपिच्छवतः पिच्छवतोः पिच्छवताम्
सप्तमीपिच्छवति पिच्छवतोः पिच्छवत्सु

समास पिच्छवत्

अव्यय ॰पिच्छवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria