Declension table of piccha

Deva

NeuterSingularDualPlural
Nominativepiccham picche picchāni
Vocativepiccha picche picchāni
Accusativepiccham picche picchāni
Instrumentalpicchena picchābhyām picchaiḥ
Dativepicchāya picchābhyām picchebhyaḥ
Ablativepicchāt picchābhyām picchebhyaḥ
Genitivepicchasya picchayoḥ picchānām
Locativepicche picchayoḥ piccheṣu

Compound piccha -

Adverb -piccham -picchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria