Declension table of ?piṇḍitailika

Deva

MasculineSingularDualPlural
Nominativepiṇḍitailikaḥ piṇḍitailikau piṇḍitailikāḥ
Vocativepiṇḍitailika piṇḍitailikau piṇḍitailikāḥ
Accusativepiṇḍitailikam piṇḍitailikau piṇḍitailikān
Instrumentalpiṇḍitailikena piṇḍitailikābhyām piṇḍitailikaiḥ piṇḍitailikebhiḥ
Dativepiṇḍitailikāya piṇḍitailikābhyām piṇḍitailikebhyaḥ
Ablativepiṇḍitailikāt piṇḍitailikābhyām piṇḍitailikebhyaḥ
Genitivepiṇḍitailikasya piṇḍitailikayoḥ piṇḍitailikānām
Locativepiṇḍitailike piṇḍitailikayoḥ piṇḍitailikeṣu

Compound piṇḍitailika -

Adverb -piṇḍitailikam -piṇḍitailikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria