सुबन्तावली ?पिण्डितैलिक

Roma

पुमान्एकद्विबहु
प्रथमापिण्डितैलिकः पिण्डितैलिकौ पिण्डितैलिकाः
सम्बोधनम्पिण्डितैलिक पिण्डितैलिकौ पिण्डितैलिकाः
द्वितीयापिण्डितैलिकम् पिण्डितैलिकौ पिण्डितैलिकान्
तृतीयापिण्डितैलिकेन पिण्डितैलिकाभ्याम् पिण्डितैलिकैः पिण्डितैलिकेभिः
चतुर्थीपिण्डितैलिकाय पिण्डितैलिकाभ्याम् पिण्डितैलिकेभ्यः
पञ्चमीपिण्डितैलिकात् पिण्डितैलिकाभ्याम् पिण्डितैलिकेभ्यः
षष्ठीपिण्डितैलिकस्य पिण्डितैलिकयोः पिण्डितैलिकानाम्
सप्तमीपिण्डितैलिके पिण्डितैलिकयोः पिण्डितैलिकेषु

समास पिण्डितैलिक

अव्यय ॰पिण्डितैलिकम् ॰पिण्डितैलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria