Declension table of piṇḍitārtha

Deva

MasculineSingularDualPlural
Nominativepiṇḍitārthaḥ piṇḍitārthau piṇḍitārthāḥ
Vocativepiṇḍitārtha piṇḍitārthau piṇḍitārthāḥ
Accusativepiṇḍitārtham piṇḍitārthau piṇḍitārthān
Instrumentalpiṇḍitārthena piṇḍitārthābhyām piṇḍitārthaiḥ piṇḍitārthebhiḥ
Dativepiṇḍitārthāya piṇḍitārthābhyām piṇḍitārthebhyaḥ
Ablativepiṇḍitārthāt piṇḍitārthābhyām piṇḍitārthebhyaḥ
Genitivepiṇḍitārthasya piṇḍitārthayoḥ piṇḍitārthānām
Locativepiṇḍitārthe piṇḍitārthayoḥ piṇḍitārtheṣu

Compound piṇḍitārtha -

Adverb -piṇḍitārtham -piṇḍitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria