Declension table of piṇḍita

Deva

MasculineSingularDualPlural
Nominativepiṇḍitaḥ piṇḍitau piṇḍitāḥ
Vocativepiṇḍita piṇḍitau piṇḍitāḥ
Accusativepiṇḍitam piṇḍitau piṇḍitān
Instrumentalpiṇḍitena piṇḍitābhyām piṇḍitaiḥ piṇḍitebhiḥ
Dativepiṇḍitāya piṇḍitābhyām piṇḍitebhyaḥ
Ablativepiṇḍitāt piṇḍitābhyām piṇḍitebhyaḥ
Genitivepiṇḍitasya piṇḍitayoḥ piṇḍitānām
Locativepiṇḍite piṇḍitayoḥ piṇḍiteṣu

Compound piṇḍita -

Adverb -piṇḍitam -piṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria