Declension table of piṇḍika

Deva

NeuterSingularDualPlural
Nominativepiṇḍikam piṇḍike piṇḍikāni
Vocativepiṇḍika piṇḍike piṇḍikāni
Accusativepiṇḍikam piṇḍike piṇḍikāni
Instrumentalpiṇḍikena piṇḍikābhyām piṇḍikaiḥ
Dativepiṇḍikāya piṇḍikābhyām piṇḍikebhyaḥ
Ablativepiṇḍikāt piṇḍikābhyām piṇḍikebhyaḥ
Genitivepiṇḍikasya piṇḍikayoḥ piṇḍikānām
Locativepiṇḍike piṇḍikayoḥ piṇḍikeṣu

Compound piṇḍika -

Adverb -piṇḍikam -piṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria