Declension table of piṇḍītagara

Deva

MasculineSingularDualPlural
Nominativepiṇḍītagaraḥ piṇḍītagarau piṇḍītagarāḥ
Vocativepiṇḍītagara piṇḍītagarau piṇḍītagarāḥ
Accusativepiṇḍītagaram piṇḍītagarau piṇḍītagarān
Instrumentalpiṇḍītagareṇa piṇḍītagarābhyām piṇḍītagaraiḥ piṇḍītagarebhiḥ
Dativepiṇḍītagarāya piṇḍītagarābhyām piṇḍītagarebhyaḥ
Ablativepiṇḍītagarāt piṇḍītagarābhyām piṇḍītagarebhyaḥ
Genitivepiṇḍītagarasya piṇḍītagarayoḥ piṇḍītagarāṇām
Locativepiṇḍītagare piṇḍītagarayoḥ piṇḍītagareṣu

Compound piṇḍītagara -

Adverb -piṇḍītagaram -piṇḍītagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria