Declension table of piṇḍīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepiṇḍīkaraṇam piṇḍīkaraṇe piṇḍīkaraṇāni
Vocativepiṇḍīkaraṇa piṇḍīkaraṇe piṇḍīkaraṇāni
Accusativepiṇḍīkaraṇam piṇḍīkaraṇe piṇḍīkaraṇāni
Instrumentalpiṇḍīkaraṇena piṇḍīkaraṇābhyām piṇḍīkaraṇaiḥ
Dativepiṇḍīkaraṇāya piṇḍīkaraṇābhyām piṇḍīkaraṇebhyaḥ
Ablativepiṇḍīkaraṇāt piṇḍīkaraṇābhyām piṇḍīkaraṇebhyaḥ
Genitivepiṇḍīkaraṇasya piṇḍīkaraṇayoḥ piṇḍīkaraṇānām
Locativepiṇḍīkaraṇe piṇḍīkaraṇayoḥ piṇḍīkaraṇeṣu

Compound piṇḍīkaraṇa -

Adverb -piṇḍīkaraṇam -piṇḍīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria