Declension table of piṇḍībhūta

Deva

NeuterSingularDualPlural
Nominativepiṇḍībhūtam piṇḍībhūte piṇḍībhūtāni
Vocativepiṇḍībhūta piṇḍībhūte piṇḍībhūtāni
Accusativepiṇḍībhūtam piṇḍībhūte piṇḍībhūtāni
Instrumentalpiṇḍībhūtena piṇḍībhūtābhyām piṇḍībhūtaiḥ
Dativepiṇḍībhūtāya piṇḍībhūtābhyām piṇḍībhūtebhyaḥ
Ablativepiṇḍībhūtāt piṇḍībhūtābhyām piṇḍībhūtebhyaḥ
Genitivepiṇḍībhūtasya piṇḍībhūtayoḥ piṇḍībhūtānām
Locativepiṇḍībhūte piṇḍībhūtayoḥ piṇḍībhūteṣu

Compound piṇḍībhūta -

Adverb -piṇḍībhūtam -piṇḍībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria