Declension table of piṇḍapitṛyajña

Deva

MasculineSingularDualPlural
Nominativepiṇḍapitṛyajñaḥ piṇḍapitṛyajñau piṇḍapitṛyajñāḥ
Vocativepiṇḍapitṛyajña piṇḍapitṛyajñau piṇḍapitṛyajñāḥ
Accusativepiṇḍapitṛyajñam piṇḍapitṛyajñau piṇḍapitṛyajñān
Instrumentalpiṇḍapitṛyajñena piṇḍapitṛyajñābhyām piṇḍapitṛyajñaiḥ piṇḍapitṛyajñebhiḥ
Dativepiṇḍapitṛyajñāya piṇḍapitṛyajñābhyām piṇḍapitṛyajñebhyaḥ
Ablativepiṇḍapitṛyajñāt piṇḍapitṛyajñābhyām piṇḍapitṛyajñebhyaḥ
Genitivepiṇḍapitṛyajñasya piṇḍapitṛyajñayoḥ piṇḍapitṛyajñānām
Locativepiṇḍapitṛyajñe piṇḍapitṛyajñayoḥ piṇḍapitṛyajñeṣu

Compound piṇḍapitṛyajña -

Adverb -piṇḍapitṛyajñam -piṇḍapitṛyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria