Declension table of ?piṇḍakharjūra

Deva

MasculineSingularDualPlural
Nominativepiṇḍakharjūraḥ piṇḍakharjūrau piṇḍakharjūrāḥ
Vocativepiṇḍakharjūra piṇḍakharjūrau piṇḍakharjūrāḥ
Accusativepiṇḍakharjūram piṇḍakharjūrau piṇḍakharjūrān
Instrumentalpiṇḍakharjūreṇa piṇḍakharjūrābhyām piṇḍakharjūraiḥ piṇḍakharjūrebhiḥ
Dativepiṇḍakharjūrāya piṇḍakharjūrābhyām piṇḍakharjūrebhyaḥ
Ablativepiṇḍakharjūrāt piṇḍakharjūrābhyām piṇḍakharjūrebhyaḥ
Genitivepiṇḍakharjūrasya piṇḍakharjūrayoḥ piṇḍakharjūrāṇām
Locativepiṇḍakharjūre piṇḍakharjūrayoḥ piṇḍakharjūreṣu

Compound piṇḍakharjūra -

Adverb -piṇḍakharjūram -piṇḍakharjūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria