सुबन्तावली ?पिण्डखर्जूर

Roma

पुमान्एकद्विबहु
प्रथमापिण्डखर्जूरः पिण्डखर्जूरौ पिण्डखर्जूराः
सम्बोधनम्पिण्डखर्जूर पिण्डखर्जूरौ पिण्डखर्जूराः
द्वितीयापिण्डखर्जूरम् पिण्डखर्जूरौ पिण्डखर्जूरान्
तृतीयापिण्डखर्जूरेण पिण्डखर्जूराभ्याम् पिण्डखर्जूरैः पिण्डखर्जूरेभिः
चतुर्थीपिण्डखर्जूराय पिण्डखर्जूराभ्याम् पिण्डखर्जूरेभ्यः
पञ्चमीपिण्डखर्जूरात् पिण्डखर्जूराभ्याम् पिण्डखर्जूरेभ्यः
षष्ठीपिण्डखर्जूरस्य पिण्डखर्जूरयोः पिण्डखर्जूराणाम्
सप्तमीपिण्डखर्जूरे पिण्डखर्जूरयोः पिण्डखर्जूरेषु

समास पिण्डखर्जूर

अव्यय ॰पिण्डखर्जूरम् ॰पिण्डखर्जूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria