Declension table of piṇḍaka

Deva

NeuterSingularDualPlural
Nominativepiṇḍakam piṇḍake piṇḍakāni
Vocativepiṇḍaka piṇḍake piṇḍakāni
Accusativepiṇḍakam piṇḍake piṇḍakāni
Instrumentalpiṇḍakena piṇḍakābhyām piṇḍakaiḥ
Dativepiṇḍakāya piṇḍakābhyām piṇḍakebhyaḥ
Ablativepiṇḍakāt piṇḍakābhyām piṇḍakebhyaḥ
Genitivepiṇḍakasya piṇḍakayoḥ piṇḍakānām
Locativepiṇḍake piṇḍakayoḥ piṇḍakeṣu

Compound piṇḍaka -

Adverb -piṇḍakam -piṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria