Declension table of piṇḍaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍakaḥ piṇḍakau piṇḍakāḥ
Vocativepiṇḍaka piṇḍakau piṇḍakāḥ
Accusativepiṇḍakam piṇḍakau piṇḍakān
Instrumentalpiṇḍakena piṇḍakābhyām piṇḍakaiḥ piṇḍakebhiḥ
Dativepiṇḍakāya piṇḍakābhyām piṇḍakebhyaḥ
Ablativepiṇḍakāt piṇḍakābhyām piṇḍakebhyaḥ
Genitivepiṇḍakasya piṇḍakayoḥ piṇḍakānām
Locativepiṇḍake piṇḍakayoḥ piṇḍakeṣu

Compound piṇḍaka -

Adverb -piṇḍakam -piṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria