Declension table of piṇḍadāna

Deva

NeuterSingularDualPlural
Nominativepiṇḍadānam piṇḍadāne piṇḍadānāni
Vocativepiṇḍadāna piṇḍadāne piṇḍadānāni
Accusativepiṇḍadānam piṇḍadāne piṇḍadānāni
Instrumentalpiṇḍadānena piṇḍadānābhyām piṇḍadānaiḥ
Dativepiṇḍadānāya piṇḍadānābhyām piṇḍadānebhyaḥ
Ablativepiṇḍadānāt piṇḍadānābhyām piṇḍadānebhyaḥ
Genitivepiṇḍadānasya piṇḍadānayoḥ piṇḍadānānām
Locativepiṇḍadāne piṇḍadānayoḥ piṇḍadāneṣu

Compound piṇḍadāna -

Adverb -piṇḍadānam -piṇḍadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria