Declension table of piṇḍada

Deva

NeuterSingularDualPlural
Nominativepiṇḍadam piṇḍade piṇḍadāni
Vocativepiṇḍada piṇḍade piṇḍadāni
Accusativepiṇḍadam piṇḍade piṇḍadāni
Instrumentalpiṇḍadena piṇḍadābhyām piṇḍadaiḥ
Dativepiṇḍadāya piṇḍadābhyām piṇḍadebhyaḥ
Ablativepiṇḍadāt piṇḍadābhyām piṇḍadebhyaḥ
Genitivepiṇḍadasya piṇḍadayoḥ piṇḍadānām
Locativepiṇḍade piṇḍadayoḥ piṇḍadeṣu

Compound piṇḍada -

Adverb -piṇḍadam -piṇḍadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria