Declension table of piṇḍada

Deva

MasculineSingularDualPlural
Nominativepiṇḍadaḥ piṇḍadau piṇḍadāḥ
Vocativepiṇḍada piṇḍadau piṇḍadāḥ
Accusativepiṇḍadam piṇḍadau piṇḍadān
Instrumentalpiṇḍadena piṇḍadābhyām piṇḍadaiḥ piṇḍadebhiḥ
Dativepiṇḍadāya piṇḍadābhyām piṇḍadebhyaḥ
Ablativepiṇḍadāt piṇḍadābhyām piṇḍadebhyaḥ
Genitivepiṇḍadasya piṇḍadayoḥ piṇḍadānām
Locativepiṇḍade piṇḍadayoḥ piṇḍadeṣu

Compound piṇḍada -

Adverb -piṇḍadam -piṇḍadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria