Declension table of piṇḍāraka

Deva

MasculineSingularDualPlural
Nominativepiṇḍārakaḥ piṇḍārakau piṇḍārakāḥ
Vocativepiṇḍāraka piṇḍārakau piṇḍārakāḥ
Accusativepiṇḍārakam piṇḍārakau piṇḍārakān
Instrumentalpiṇḍārakeṇa piṇḍārakābhyām piṇḍārakaiḥ piṇḍārakebhiḥ
Dativepiṇḍārakāya piṇḍārakābhyām piṇḍārakebhyaḥ
Ablativepiṇḍārakāt piṇḍārakābhyām piṇḍārakebhyaḥ
Genitivepiṇḍārakasya piṇḍārakayoḥ piṇḍārakāṇām
Locativepiṇḍārake piṇḍārakayoḥ piṇḍārakeṣu

Compound piṇḍāraka -

Adverb -piṇḍārakam -piṇḍārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria