Declension table of phalka

Deva

MasculineSingularDualPlural
Nominativephalkaḥ phalkau phalkāḥ
Vocativephalka phalkau phalkāḥ
Accusativephalkam phalkau phalkān
Instrumentalphalkena phalkābhyām phalkaiḥ phalkebhiḥ
Dativephalkāya phalkābhyām phalkebhyaḥ
Ablativephalkāt phalkābhyām phalkebhyaḥ
Genitivephalkasya phalkayoḥ phalkānām
Locativephalke phalkayoḥ phalkeṣu

Compound phalka -

Adverb -phalkam -phalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria