Declension table of ?phalguvṛntāka

Deva

MasculineSingularDualPlural
Nominativephalguvṛntākaḥ phalguvṛntākau phalguvṛntākāḥ
Vocativephalguvṛntāka phalguvṛntākau phalguvṛntākāḥ
Accusativephalguvṛntākam phalguvṛntākau phalguvṛntākān
Instrumentalphalguvṛntākena phalguvṛntākābhyām phalguvṛntākaiḥ phalguvṛntākebhiḥ
Dativephalguvṛntākāya phalguvṛntākābhyām phalguvṛntākebhyaḥ
Ablativephalguvṛntākāt phalguvṛntākābhyām phalguvṛntākebhyaḥ
Genitivephalguvṛntākasya phalguvṛntākayoḥ phalguvṛntākānām
Locativephalguvṛntāke phalguvṛntākayoḥ phalguvṛntākeṣu

Compound phalguvṛntāka -

Adverb -phalguvṛntākam -phalguvṛntākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria