सुबन्तावली ?फल्गुवृन्ताक

Roma

पुमान्एकद्विबहु
प्रथमाफल्गुवृन्ताकः फल्गुवृन्ताकौ फल्गुवृन्ताकाः
सम्बोधनम्फल्गुवृन्ताक फल्गुवृन्ताकौ फल्गुवृन्ताकाः
द्वितीयाफल्गुवृन्ताकम् फल्गुवृन्ताकौ फल्गुवृन्ताकान्
तृतीयाफल्गुवृन्ताकेन फल्गुवृन्ताकाभ्याम् फल्गुवृन्ताकैः फल्गुवृन्ताकेभिः
चतुर्थीफल्गुवृन्ताकाय फल्गुवृन्ताकाभ्याम् फल्गुवृन्ताकेभ्यः
पञ्चमीफल्गुवृन्ताकात् फल्गुवृन्ताकाभ्याम् फल्गुवृन्ताकेभ्यः
षष्ठीफल्गुवृन्ताकस्य फल्गुवृन्ताकयोः फल्गुवृन्ताकानाम्
सप्तमीफल्गुवृन्ताके फल्गुवृन्ताकयोः फल्गुवृन्ताकेषु

समास फल्गुवृन्ताक

अव्यय ॰फल्गुवृन्ताकम् ॰फल्गुवृन्ताकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria