Declension table of ?phalavṛkṣaka

Deva

MasculineSingularDualPlural
Nominativephalavṛkṣakaḥ phalavṛkṣakau phalavṛkṣakāḥ
Vocativephalavṛkṣaka phalavṛkṣakau phalavṛkṣakāḥ
Accusativephalavṛkṣakam phalavṛkṣakau phalavṛkṣakān
Instrumentalphalavṛkṣakeṇa phalavṛkṣakābhyām phalavṛkṣakaiḥ phalavṛkṣakebhiḥ
Dativephalavṛkṣakāya phalavṛkṣakābhyām phalavṛkṣakebhyaḥ
Ablativephalavṛkṣakāt phalavṛkṣakābhyām phalavṛkṣakebhyaḥ
Genitivephalavṛkṣakasya phalavṛkṣakayoḥ phalavṛkṣakāṇām
Locativephalavṛkṣake phalavṛkṣakayoḥ phalavṛkṣakeṣu

Compound phalavṛkṣaka -

Adverb -phalavṛkṣakam -phalavṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria