सुबन्तावली ?फलवृक्षक

Roma

पुमान्एकद्विबहु
प्रथमाफलवृक्षकः फलवृक्षकौ फलवृक्षकाः
सम्बोधनम्फलवृक्षक फलवृक्षकौ फलवृक्षकाः
द्वितीयाफलवृक्षकम् फलवृक्षकौ फलवृक्षकान्
तृतीयाफलवृक्षकेण फलवृक्षकाभ्याम् फलवृक्षकैः फलवृक्षकेभिः
चतुर्थीफलवृक्षकाय फलवृक्षकाभ्याम् फलवृक्षकेभ्यः
पञ्चमीफलवृक्षकात् फलवृक्षकाभ्याम् फलवृक्षकेभ्यः
षष्ठीफलवृक्षकस्य फलवृक्षकयोः फलवृक्षकाणाम्
सप्तमीफलवृक्षके फलवृक्षकयोः फलवृक्षकेषु

समास फलवृक्षक

अव्यय ॰फलवृक्षकम् ॰फलवृक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria