Declension table of ?phalapādapa

Deva

MasculineSingularDualPlural
Nominativephalapādapaḥ phalapādapau phalapādapāḥ
Vocativephalapādapa phalapādapau phalapādapāḥ
Accusativephalapādapam phalapādapau phalapādapān
Instrumentalphalapādapena phalapādapābhyām phalapādapaiḥ phalapādapebhiḥ
Dativephalapādapāya phalapādapābhyām phalapādapebhyaḥ
Ablativephalapādapāt phalapādapābhyām phalapādapebhyaḥ
Genitivephalapādapasya phalapādapayoḥ phalapādapānām
Locativephalapādape phalapādapayoḥ phalapādapeṣu

Compound phalapādapa -

Adverb -phalapādapam -phalapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria