सुबन्तावली ?फलपादप

Roma

पुमान्एकद्विबहु
प्रथमाफलपादपः फलपादपौ फलपादपाः
सम्बोधनम्फलपादप फलपादपौ फलपादपाः
द्वितीयाफलपादपम् फलपादपौ फलपादपान्
तृतीयाफलपादपेन फलपादपाभ्याम् फलपादपैः फलपादपेभिः
चतुर्थीफलपादपाय फलपादपाभ्याम् फलपादपेभ्यः
पञ्चमीफलपादपात् फलपादपाभ्याम् फलपादपेभ्यः
षष्ठीफलपादपस्य फलपादपयोः फलपादपानाम्
सप्तमीफलपादपे फलपादपयोः फलपादपेषु

समास फलपादप

अव्यय ॰फलपादपम् ॰फलपादपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria