Declension table of ?phalamūlavatā

Deva

FeminineSingularDualPlural
Nominativephalamūlavatā phalamūlavate phalamūlavatāḥ
Vocativephalamūlavate phalamūlavate phalamūlavatāḥ
Accusativephalamūlavatām phalamūlavate phalamūlavatāḥ
Instrumentalphalamūlavatayā phalamūlavatābhyām phalamūlavatābhiḥ
Dativephalamūlavatāyai phalamūlavatābhyām phalamūlavatābhyaḥ
Ablativephalamūlavatāyāḥ phalamūlavatābhyām phalamūlavatābhyaḥ
Genitivephalamūlavatāyāḥ phalamūlavatayoḥ phalamūlavatānām
Locativephalamūlavatāyām phalamūlavatayoḥ phalamūlavatāsu

Adverb -phalamūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria