सुबन्तावली ?फलमूलवता

Roma

स्त्रीएकद्विबहु
प्रथमाफलमूलवता फलमूलवते फलमूलवताः
सम्बोधनम्फलमूलवते फलमूलवते फलमूलवताः
द्वितीयाफलमूलवताम् फलमूलवते फलमूलवताः
तृतीयाफलमूलवतया फलमूलवताभ्याम् फलमूलवताभिः
चतुर्थीफलमूलवतायै फलमूलवताभ्याम् फलमूलवताभ्यः
पञ्चमीफलमूलवतायाः फलमूलवताभ्याम् फलमूलवताभ्यः
षष्ठीफलमूलवतायाः फलमूलवतयोः फलमूलवतानाम्
सप्तमीफलमूलवतायाम् फलमूलवतयोः फलमूलवतासु

अव्यय ॰फलमूलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria