Declension table of ?phalacchadana

Deva

NeuterSingularDualPlural
Nominativephalacchadanam phalacchadane phalacchadanāni
Vocativephalacchadana phalacchadane phalacchadanāni
Accusativephalacchadanam phalacchadane phalacchadanāni
Instrumentalphalacchadanena phalacchadanābhyām phalacchadanaiḥ
Dativephalacchadanāya phalacchadanābhyām phalacchadanebhyaḥ
Ablativephalacchadanāt phalacchadanābhyām phalacchadanebhyaḥ
Genitivephalacchadanasya phalacchadanayoḥ phalacchadanānām
Locativephalacchadane phalacchadanayoḥ phalacchadaneṣu

Compound phalacchadana -

Adverb -phalacchadanam -phalacchadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria