सुबन्तावली ?फलच्छदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलच्छदनम् फलच्छदने फलच्छदनानि
सम्बोधनम्फलच्छदन फलच्छदने फलच्छदनानि
द्वितीयाफलच्छदनम् फलच्छदने फलच्छदनानि
तृतीयाफलच्छदनेन फलच्छदनाभ्याम् फलच्छदनैः
चतुर्थीफलच्छदनाय फलच्छदनाभ्याम् फलच्छदनेभ्यः
पञ्चमीफलच्छदनात् फलच्छदनाभ्याम् फलच्छदनेभ्यः
षष्ठीफलच्छदनस्य फलच्छदनयोः फलच्छदनानाम्
सप्तमीफलच्छदने फलच्छदनयोः फलच्छदनेषु

समास फलच्छदन

अव्यय ॰फलच्छदनम् ॰फलच्छदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria