Declension table of ?phālgunamāhātmya

Deva

NeuterSingularDualPlural
Nominativephālgunamāhātmyam phālgunamāhātmye phālgunamāhātmyāni
Vocativephālgunamāhātmya phālgunamāhātmye phālgunamāhātmyāni
Accusativephālgunamāhātmyam phālgunamāhātmye phālgunamāhātmyāni
Instrumentalphālgunamāhātmyena phālgunamāhātmyābhyām phālgunamāhātmyaiḥ
Dativephālgunamāhātmyāya phālgunamāhātmyābhyām phālgunamāhātmyebhyaḥ
Ablativephālgunamāhātmyāt phālgunamāhātmyābhyām phālgunamāhātmyebhyaḥ
Genitivephālgunamāhātmyasya phālgunamāhātmyayoḥ phālgunamāhātmyānām
Locativephālgunamāhātmye phālgunamāhātmyayoḥ phālgunamāhātmyeṣu

Compound phālgunamāhātmya -

Adverb -phālgunamāhātmyam -phālgunamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria