सुबन्तावली ?फाल्गुनमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाफाल्गुनमाहात्म्यम् फाल्गुनमाहात्म्ये फाल्गुनमाहात्म्यानि
सम्बोधनम्फाल्गुनमाहात्म्य फाल्गुनमाहात्म्ये फाल्गुनमाहात्म्यानि
द्वितीयाफाल्गुनमाहात्म्यम् फाल्गुनमाहात्म्ये फाल्गुनमाहात्म्यानि
तृतीयाफाल्गुनमाहात्म्येन फाल्गुनमाहात्म्याभ्याम् फाल्गुनमाहात्म्यैः
चतुर्थीफाल्गुनमाहात्म्याय फाल्गुनमाहात्म्याभ्याम् फाल्गुनमाहात्म्येभ्यः
पञ्चमीफाल्गुनमाहात्म्यात् फाल्गुनमाहात्म्याभ्याम् फाल्गुनमाहात्म्येभ्यः
षष्ठीफाल्गुनमाहात्म्यस्य फाल्गुनमाहात्म्ययोः फाल्गुनमाहात्म्यानाम्
सप्तमीफाल्गुनमाहात्म्ये फाल्गुनमाहात्म्ययोः फाल्गुनमाहात्म्येषु

समास फाल्गुनमाहात्म्य

अव्यय ॰फाल्गुनमाहात्म्यम् ॰फाल्गुनमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria