Declension table of ?phaṇavatā

Deva

FeminineSingularDualPlural
Nominativephaṇavatā phaṇavate phaṇavatāḥ
Vocativephaṇavate phaṇavate phaṇavatāḥ
Accusativephaṇavatām phaṇavate phaṇavatāḥ
Instrumentalphaṇavatayā phaṇavatābhyām phaṇavatābhiḥ
Dativephaṇavatāyai phaṇavatābhyām phaṇavatābhyaḥ
Ablativephaṇavatāyāḥ phaṇavatābhyām phaṇavatābhyaḥ
Genitivephaṇavatāyāḥ phaṇavatayoḥ phaṇavatānām
Locativephaṇavatāyām phaṇavatayoḥ phaṇavatāsu

Adverb -phaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria