सुबन्तावली ?फणवता

Roma

स्त्रीएकद्विबहु
प्रथमाफणवता फणवते फणवताः
सम्बोधनम्फणवते फणवते फणवताः
द्वितीयाफणवताम् फणवते फणवताः
तृतीयाफणवतया फणवताभ्याम् फणवताभिः
चतुर्थीफणवतायै फणवताभ्याम् फणवताभ्यः
पञ्चमीफणवतायाः फणवताभ्याम् फणवताभ्यः
षष्ठीफणवतायाः फणवतयोः फणवतानाम्
सप्तमीफणवतायाम् फणवतयोः फणवतासु

अव्यय ॰फणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria