Declension table of phaṇāvat

Deva

MasculineSingularDualPlural
Nominativephaṇāvān phaṇāvantau phaṇāvantaḥ
Vocativephaṇāvan phaṇāvantau phaṇāvantaḥ
Accusativephaṇāvantam phaṇāvantau phaṇāvataḥ
Instrumentalphaṇāvatā phaṇāvadbhyām phaṇāvadbhiḥ
Dativephaṇāvate phaṇāvadbhyām phaṇāvadbhyaḥ
Ablativephaṇāvataḥ phaṇāvadbhyām phaṇāvadbhyaḥ
Genitivephaṇāvataḥ phaṇāvatoḥ phaṇāvatām
Locativephaṇāvati phaṇāvatoḥ phaṇāvatsu

Compound phaṇāvat -

Adverb -phaṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria