Declension table of ?pañjarabhāj

Deva

NeuterSingularDualPlural
Nominativepañjarabhāk pañjarabhājī pañjarabhāñji
Vocativepañjarabhāk pañjarabhājī pañjarabhāñji
Accusativepañjarabhāk pañjarabhājī pañjarabhāñji
Instrumentalpañjarabhājā pañjarabhāgbhyām pañjarabhāgbhiḥ
Dativepañjarabhāje pañjarabhāgbhyām pañjarabhāgbhyaḥ
Ablativepañjarabhājaḥ pañjarabhāgbhyām pañjarabhāgbhyaḥ
Genitivepañjarabhājaḥ pañjarabhājoḥ pañjarabhājām
Locativepañjarabhāji pañjarabhājoḥ pañjarabhākṣu

Compound pañjarabhāk -

Adverb -pañjarabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria