सुबन्तावली ?पञ्जरभाज्

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्जरभाक् पञ्जरभाजी पञ्जरभाञ्जि
सम्बोधनम्पञ्जरभाक् पञ्जरभाजी पञ्जरभाञ्जि
द्वितीयापञ्जरभाक् पञ्जरभाजी पञ्जरभाञ्जि
तृतीयापञ्जरभाजा पञ्जरभाग्भ्याम् पञ्जरभाग्भिः
चतुर्थीपञ्जरभाजे पञ्जरभाग्भ्याम् पञ्जरभाग्भ्यः
पञ्चमीपञ्जरभाजः पञ्जरभाग्भ्याम् पञ्जरभाग्भ्यः
षष्ठीपञ्जरभाजः पञ्जरभाजोः पञ्जरभाजाम्
सप्तमीपञ्जरभाजि पञ्जरभाजोः पञ्जरभाक्षु

समास पञ्जरभाक्

अव्यय ॰पञ्जरभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria