Declension table of ?pañcendropākhyāna

Deva

NeuterSingularDualPlural
Nominativepañcendropākhyānam pañcendropākhyāne pañcendropākhyānāni
Vocativepañcendropākhyāna pañcendropākhyāne pañcendropākhyānāni
Accusativepañcendropākhyānam pañcendropākhyāne pañcendropākhyānāni
Instrumentalpañcendropākhyānena pañcendropākhyānābhyām pañcendropākhyānaiḥ
Dativepañcendropākhyānāya pañcendropākhyānābhyām pañcendropākhyānebhyaḥ
Ablativepañcendropākhyānāt pañcendropākhyānābhyām pañcendropākhyānebhyaḥ
Genitivepañcendropākhyānasya pañcendropākhyānayoḥ pañcendropākhyānānām
Locativepañcendropākhyāne pañcendropākhyānayoḥ pañcendropākhyāneṣu

Compound pañcendropākhyāna -

Adverb -pañcendropākhyānam -pañcendropākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria