सुबन्तावली ?पञ्चेन्द्रोपाख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चेन्द्रोपाख्यानम् पञ्चेन्द्रोपाख्याने पञ्चेन्द्रोपाख्यानानि
सम्बोधनम्पञ्चेन्द्रोपाख्यान पञ्चेन्द्रोपाख्याने पञ्चेन्द्रोपाख्यानानि
द्वितीयापञ्चेन्द्रोपाख्यानम् पञ्चेन्द्रोपाख्याने पञ्चेन्द्रोपाख्यानानि
तृतीयापञ्चेन्द्रोपाख्यानेन पञ्चेन्द्रोपाख्यानाभ्याम् पञ्चेन्द्रोपाख्यानैः
चतुर्थीपञ्चेन्द्रोपाख्यानाय पञ्चेन्द्रोपाख्यानाभ्याम् पञ्चेन्द्रोपाख्यानेभ्यः
पञ्चमीपञ्चेन्द्रोपाख्यानात् पञ्चेन्द्रोपाख्यानाभ्याम् पञ्चेन्द्रोपाख्यानेभ्यः
षष्ठीपञ्चेन्द्रोपाख्यानस्य पञ्चेन्द्रोपाख्यानयोः पञ्चेन्द्रोपाख्यानानाम्
सप्तमीपञ्चेन्द्रोपाख्याने पञ्चेन्द्रोपाख्यानयोः पञ्चेन्द्रोपाख्यानेषु

समास पञ्चेन्द्रोपाख्यान

अव्यय ॰पञ्चेन्द्रोपाख्यानम् ॰पञ्चेन्द्रोपाख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria