Declension table of ?pañcaviṃśatirātrā

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśatirātrā pañcaviṃśatirātre pañcaviṃśatirātrāḥ
Vocativepañcaviṃśatirātre pañcaviṃśatirātre pañcaviṃśatirātrāḥ
Accusativepañcaviṃśatirātrām pañcaviṃśatirātre pañcaviṃśatirātrāḥ
Instrumentalpañcaviṃśatirātrayā pañcaviṃśatirātrābhyām pañcaviṃśatirātrābhiḥ
Dativepañcaviṃśatirātrāyai pañcaviṃśatirātrābhyām pañcaviṃśatirātrābhyaḥ
Ablativepañcaviṃśatirātrāyāḥ pañcaviṃśatirātrābhyām pañcaviṃśatirātrābhyaḥ
Genitivepañcaviṃśatirātrāyāḥ pañcaviṃśatirātrayoḥ pañcaviṃśatirātrāṇām
Locativepañcaviṃśatirātrāyām pañcaviṃśatirātrayoḥ pañcaviṃśatirātrāsu

Adverb -pañcaviṃśatirātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria