सुबन्तावली ?पञ्चविंशतिरात्रा

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चविंशतिरात्रा पञ्चविंशतिरात्रे पञ्चविंशतिरात्राः
सम्बोधनम्पञ्चविंशतिरात्रे पञ्चविंशतिरात्रे पञ्चविंशतिरात्राः
द्वितीयापञ्चविंशतिरात्राम् पञ्चविंशतिरात्रे पञ्चविंशतिरात्राः
तृतीयापञ्चविंशतिरात्रया पञ्चविंशतिरात्राभ्याम् पञ्चविंशतिरात्राभिः
चतुर्थीपञ्चविंशतिरात्रायै पञ्चविंशतिरात्राभ्याम् पञ्चविंशतिरात्राभ्यः
पञ्चमीपञ्चविंशतिरात्रायाः पञ्चविंशतिरात्राभ्याम् पञ्चविंशतिरात्राभ्यः
षष्ठीपञ्चविंशतिरात्रायाः पञ्चविंशतिरात्रयोः पञ्चविंशतिरात्राणाम्
सप्तमीपञ्चविंशतिरात्रायाम् पञ्चविंशतिरात्रयोः पञ्चविंशतिरात्रासु

अव्यय ॰पञ्चविंशतिरात्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria