Declension table of ?pañcavaktrarasa

Deva

MasculineSingularDualPlural
Nominativepañcavaktrarasaḥ pañcavaktrarasau pañcavaktrarasāḥ
Vocativepañcavaktrarasa pañcavaktrarasau pañcavaktrarasāḥ
Accusativepañcavaktrarasam pañcavaktrarasau pañcavaktrarasān
Instrumentalpañcavaktrarasena pañcavaktrarasābhyām pañcavaktrarasaiḥ pañcavaktrarasebhiḥ
Dativepañcavaktrarasāya pañcavaktrarasābhyām pañcavaktrarasebhyaḥ
Ablativepañcavaktrarasāt pañcavaktrarasābhyām pañcavaktrarasebhyaḥ
Genitivepañcavaktrarasasya pañcavaktrarasayoḥ pañcavaktrarasānām
Locativepañcavaktrarase pañcavaktrarasayoḥ pañcavaktraraseṣu

Compound pañcavaktrarasa -

Adverb -pañcavaktrarasam -pañcavaktrarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria