सुबन्तावली ?पञ्चवक्त्ररस

Roma

पुमान्एकद्विबहु
प्रथमापञ्चवक्त्ररसः पञ्चवक्त्ररसौ पञ्चवक्त्ररसाः
सम्बोधनम्पञ्चवक्त्ररस पञ्चवक्त्ररसौ पञ्चवक्त्ररसाः
द्वितीयापञ्चवक्त्ररसम् पञ्चवक्त्ररसौ पञ्चवक्त्ररसान्
तृतीयापञ्चवक्त्ररसेन पञ्चवक्त्ररसाभ्याम् पञ्चवक्त्ररसैः पञ्चवक्त्ररसेभिः
चतुर्थीपञ्चवक्त्ररसाय पञ्चवक्त्ररसाभ्याम् पञ्चवक्त्ररसेभ्यः
पञ्चमीपञ्चवक्त्ररसात् पञ्चवक्त्ररसाभ्याम् पञ्चवक्त्ररसेभ्यः
षष्ठीपञ्चवक्त्ररसस्य पञ्चवक्त्ररसयोः पञ्चवक्त्ररसानाम्
सप्तमीपञ्चवक्त्ररसे पञ्चवक्त्ररसयोः पञ्चवक्त्ररसेषु

समास पञ्चवक्त्ररस

अव्यय ॰पञ्चवक्त्ररसम् ॰पञ्चवक्त्ररसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria