Declension table of ?pañcataponvita

Deva

MasculineSingularDualPlural
Nominativepañcataponvitaḥ pañcataponvitau pañcataponvitāḥ
Vocativepañcataponvita pañcataponvitau pañcataponvitāḥ
Accusativepañcataponvitam pañcataponvitau pañcataponvitān
Instrumentalpañcataponvitena pañcataponvitābhyām pañcataponvitaiḥ pañcataponvitebhiḥ
Dativepañcataponvitāya pañcataponvitābhyām pañcataponvitebhyaḥ
Ablativepañcataponvitāt pañcataponvitābhyām pañcataponvitebhyaḥ
Genitivepañcataponvitasya pañcataponvitayoḥ pañcataponvitānām
Locativepañcataponvite pañcataponvitayoḥ pañcataponviteṣu

Compound pañcataponvita -

Adverb -pañcataponvitam -pañcataponvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria