सुबन्तावली ?पञ्चतपोन्वित

Roma

पुमान्एकद्विबहु
प्रथमापञ्चतपोन्वितः पञ्चतपोन्वितौ पञ्चतपोन्विताः
सम्बोधनम्पञ्चतपोन्वित पञ्चतपोन्वितौ पञ्चतपोन्विताः
द्वितीयापञ्चतपोन्वितम् पञ्चतपोन्वितौ पञ्चतपोन्वितान्
तृतीयापञ्चतपोन्वितेन पञ्चतपोन्विताभ्याम् पञ्चतपोन्वितैः पञ्चतपोन्वितेभिः
चतुर्थीपञ्चतपोन्विताय पञ्चतपोन्विताभ्याम् पञ्चतपोन्वितेभ्यः
पञ्चमीपञ्चतपोन्वितात् पञ्चतपोन्विताभ्याम् पञ्चतपोन्वितेभ्यः
षष्ठीपञ्चतपोन्वितस्य पञ्चतपोन्वितयोः पञ्चतपोन्वितानाम्
सप्तमीपञ्चतपोन्विते पञ्चतपोन्वितयोः पञ्चतपोन्वितेषु

समास पञ्चतपोन्वित

अव्यय ॰पञ्चतपोन्वितम् ॰पञ्चतपोन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria