Declension table of ?pañcatapa

Deva

MasculineSingularDualPlural
Nominativepañcatapaḥ pañcatapau pañcatapāḥ
Vocativepañcatapa pañcatapau pañcatapāḥ
Accusativepañcatapam pañcatapau pañcatapān
Instrumentalpañcatapena pañcatapābhyām pañcatapaiḥ pañcatapebhiḥ
Dativepañcatapāya pañcatapābhyām pañcatapebhyaḥ
Ablativepañcatapāt pañcatapābhyām pañcatapebhyaḥ
Genitivepañcatapasya pañcatapayoḥ pañcatapānām
Locativepañcatape pañcatapayoḥ pañcatapeṣu

Compound pañcatapa -

Adverb -pañcatapam -pañcatapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria