सुबन्तावली ?पञ्चतप

Roma

पुमान्एकद्विबहु
प्रथमापञ्चतपः पञ्चतपौ पञ्चतपाः
सम्बोधनम्पञ्चतप पञ्चतपौ पञ्चतपाः
द्वितीयापञ्चतपम् पञ्चतपौ पञ्चतपान्
तृतीयापञ्चतपेन पञ्चतपाभ्याम् पञ्चतपैः पञ्चतपेभिः
चतुर्थीपञ्चतपाय पञ्चतपाभ्याम् पञ्चतपेभ्यः
पञ्चमीपञ्चतपात् पञ्चतपाभ्याम् पञ्चतपेभ्यः
षष्ठीपञ्चतपस्य पञ्चतपयोः पञ्चतपानाम्
सप्तमीपञ्चतपे पञ्चतपयोः पञ्चतपेषु

समास पञ्चतप

अव्यय ॰पञ्चतपम् ॰पञ्चतपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria